वांछित मन्त्र चुनें

त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥

अंग्रेज़ी लिप्यंतरण

tvayā vayam pavamānena soma bhare kṛtaṁ vi cinuyāma śaśvat | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

पद पाठ

त्वया॑ । व॒यम् । पव॑मानेन । सो॒म॒ । भरे॑ । कृ॒तम् । वि । चि॒नु॒या॒म॒ । शश्व॑त् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥ ९.९७.५८

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:58 | अष्टक:7» अध्याय:4» वर्ग:22» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:58


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक परमात्मन् ! (पवमानेन) पवित्र करनेवाले (त्वया) आपकी सहायता से (वयम्) हम लोग (भरे) अज्ञान की वृत्तियों को नाश करनेवाले संग्राम में (कृतम्) सत्कर्मों का (शश्वत्) निरन्तर (विचिनुयाम) संग्रह करें, (तत्) इसलिये (मित्रः, वरुणः) अध्यापक और उपदेशक, (अदितिः) अज्ञान के खण्डन करनेवाला विद्वान् (सिन्धुः) समुद्र (पृथिवी) पृथिवी (उत) और (द्यौः) द्युलोक ये सब पदार्थ (मामहन्ताम्) मेरे अनुकूल होकर मुझे पूज्य बनाएँ ॥५८॥
भावार्थभाषाः - जो लोग सदाचारी अध्यापकों वा उपदेशकों द्वारा परमात्मज्ञान की शिक्षा पाते हैं, वे अवश्यमेव अज्ञान का नाश करके ज्ञानरूपी प्रदीप से प्रदीप्त होते हैं ॥५८॥ यह ९७ वाँ सूक्त और २२ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (पवमानेन, त्वया) सर्वपावकेन भवता सहायेन (वयं, भरे) वयमज्ञानवृत्तिनाशकसंग्रामे (शश्वत्) सदैव (कृतं) सत्कर्म (वि, चिनुयाम) सञ्चितं करवाम (तत्) तस्मात् (मित्रः, वरुणः) अध्यापक उपदेशकश्च (अदितिः) अज्ञाननाशको विद्वान् (सिन्धुः) समुद्रः (पृथिवी) भूः (उत, द्यौः) तथा द्युलोक एते सर्वेऽपि (मामहन्तां) मदनुकूलाः सन्तः मां समुन्नयन्तु ॥५८॥ इति सप्तनवतितमं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥